Wednesday, August 5, 2015

॥ श्रीनील सरस्वतीस्तोत्रम् ॥

श्रीनील सरस्वतीस्तोत्रम्

     श्री गणेशाय नमः

घोररूपे महारावे सर्वशत्रु भयङ्करी
भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् १॥

सुरासुरार्चिते देवि सिद्ध गन्धर्व सेविते
जाड्यपापहरे देवि त्राहि मां शरणागतम् २॥

जटाजूट समायुक्ते लोलजिह्वान्तकारिणी
द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम् ३॥

सौम्यक्रोधधरे रूपे चण्डरूपे नमोऽस्तु ते
सृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् ४॥

जडानां जडतां हन्ति भक्तानां भक्तवत्सला
मूढतां हर मे देवि त्राहि मां शरणागतम् ५॥

ह्रूं ह्रूङ्कारमये देवि बलिहोमप्रिये नमः
उग्रतारे नमो नित्यं त्राहि मां शरणागतम् ६॥

बुद्धिं देहि यशो देहि कवित्वं देहि देवि मे
मूढत्वं हरेर्देवि त्राहि मां शरणागतम् ७॥

इन्द्रादिविलसन्देववन्दिते करुणामयी
तारे तारधिनाथास्थे त्राहि मां शरणागतम् ८॥

     अथ फलश्रुतिः

अष्टम्यां चतुर्दश्यां नवम्यां पठेन्नरः
षण्मासैः सिद्धिमाप्नोति नात्र कार्या विचारणा १॥

मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम्
विध्यार्थी लभते विद्यां तर्कव्याकरणादिकाम् २॥

इदं स्तोत्रं पठेद्यस्तु सततं श्रद्धयान्वितः
तस्य शत्रुः क्षयं याति महाप्रज्ञा प्रजायते ३॥

पीडायां यापि सङ्ग्रामे जाड्ये दाने तथा भये
इदं पठति स्तोत्रं शुभं तस्य संशयः
इति प्रणम्य स्तुत्वा योनिमुद्रां प्रदर्शयेत्
  इति श्री नील सरस्वती स्तोत्रं सम्पूर्णम्


Nilasaraswati is a form of Goddess Tara, the second deity in the list of famous Dashamahavidya. Her iconography is close to Goddess Kali as opposed to the same of Goddess Saraswati in the Vedas. Other popular forms of Godess Tara are Tarini and Ugra-Tara.

Devi Nilasaraswati is the Ishta-devi of sage Vashista. It is well known in the society of tantra practitioners that she puts her worshipper to extreme challenges before really granting siddhi. For example, sage Vashista himself was plucked off several times in this sadhana despite performing extreme austerities for many many years. As a result the sage did put a curse on Tara-mantra. The success of Brahmananda Giri (of Digamvaritala Bangladesh, the Paratpara guru of Krishnananda Agamvagisha) in this sadhana is a story worth knowing. In the recent past, she was worshipped by Vamdeva or Bamakhyapa (the crazy Bama), the Bhairava of Tarapith on the same 'pancha-mundi-asan' (the seat of five skulls) below the Shalmali tree (known as Mundamalinitala) where sage Vashista is supposed to have performed his sadhana.

Amongst the several boons Nilasaraswati grants are poesy and eloquence. Moreover, she grants 'vaksiddhi' for free or resides in the tounge of the worshipper, and, this is the precise reason that explains her name.

Brihannila Tantra is a source to know more of her.

For Sharp Mind - Aarudha Saraswati stotra ॥ आरूढ़ा सरस्वती स्तोत्र ॥

प्रार्थना
आरूढ़ा श्वेतहंसैर्भ्रमति च गगने दक्षिणे चाक्षसूत्रं
वामे हस्ते च दिव्याम्बरकनकमयं पुस्तकं ज्ञानगम्यम्
सा वीणां वादयन्ती स्वकरकरजपै: शास्त्रविज्ञानशब्दै:
क्रीडन्ती दिव्यरूपा करकमलधरा भारती सुप्रसन्ना ॥1॥
श्वेतपद्मासना देवी श्वेतगन्धानुलेपना
अर्चिता मुनिभि: सर्वैर्ॠषिभि: स्तूयते सदा
एवं ध्यात्वा सदा देवीं वाञ्छितं लभते नरै: ॥2॥
या कुन्देंदुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणा वरदण्डमंडितकरा या श्वेतपद्मासना
या ब्रह्माच्युतशंकरप्रभृतिर्देवै: सदा वन्दिता
सा मां पातु सरस्वती भगवती नि:शेषजाड्यापहा ॥3॥
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद् व्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहां
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ 4॥

बीजमन्त्रगर्भित स्तुति
ह्रीं ह्रीं ह्रद्यैकबीजे शशिरुचिकमले कल्पविस्पष्टशोभे
भव्ये भव्यानुकूले कुमतिवनदवे विश्ववन्द्याङ्घ्रिपद्मे
पद्मे पद्मोपविष्टे प्रणतजनमनोमोदसम्पादयित्रि
प्रोत्फुल्लज्ञानकूटे हरिनिजदयिते देवि संसारसारे ॥5॥
ऐं ऐं ऐं दृष्टमन्त्रे कमलभवमुखाम्भोजभूतस्वरूपे
रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे
न स्थूले नैव सूक्ष्मेऽप्यविदितविभवे नापि विज्ञानतत्त्वे
विश्वे विश्वान्तरात्मे सुरवरनमिते निष्कले नित्यशुद्धे ॥6॥
ह्रीं ह्रीं ह्रीं जाप्यतुष्टे शशिरुचिमुकुटे वल्लकीव्यग्रहस्ते
मातर्मातर्नमस्ते दह दह जड़तां, देहि बुद्धिं प्रशस्तां
विद्ये वेदान्तवेद्ये परिणतपठिते मोक्षदे मुक्तिमार्गे
मार्गातीतस्वरूपे भव मम वरदा शारदे शुभ्रहारे ॥7॥
धीं धीं धीं धारणाख्ये धृतिमतिनतिर्नामभि: कीर्तनीये
नित्येऽनित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे
पुण्ये पुण्यप्रवाहे हरिहरनमिते नित्यशुद्धे सुवर्णे
मातर्मात्रार्धतत्त्वे मतिमतिमतिदे माधवप्रीतिमोदे ॥8॥
हूं हूं हूं स्वरूपे दह दह दुरितं पुस्तकव्यग्रहस्ते
सन्तुष्टाकारचित्ते स्मितमुखि सुभगे जृम्भिणि स्तम्भविद्ये
मोहे मुग्धप्रवाहे कुरु मम विमतिध्वान्तविध्वंसमीड्ये
गीर्गौरवाग्भारति त्वं कविवररसनासिद्धिदे सिद्धिसाध्ये ॥9॥

आत्मनिवेदन
स्तौमि त्वां त्वां च वन्दे मम खलु रसनां नो कदाचित्त्यजेथा
मा मे बुद्धिर्विरुद्धा भवतु न च मनो देवि मे यातु पापम्
मा मे दु:खं कदाचित् क्वचिदपि विषयेऽप्यस्तु मे नाकुलत्वं
शास्त्रे वादे कवित्वे प्रसरतु मम धीर्मास्तु कुण्ठा कदापि ॥10॥
इत्येतै: श्लोकमुख्यै: प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो
वाणीं वाचस्पतेरप्यविदितविभवो वाक्पटुमृष्टकण्ठ:
या स्यादिष्टार्थलाभै: सुतमिव सततं वर्धते सा च देवी
सौभाग्यं तस्य लोके प्रभवति कवितां विघ्नमस्तं प्रयाति॥11॥
निर्विघ्नं तस्य विद्या प्रभवति सततं चाश्रुतग्रन्थबोध:
कीर्तिस्त्रैलोक्यमध्ये निवसित वदने शारदा तस्य साक्षात्
दीर्घायुर्लोकपूज्य: सकलगुणनिधि: सन्ततं राजमान्यो
वाग्देव्या: सम्प्रसादात् त्रिजगति विजयी सत्सभासु प्रपूज्य: ॥12॥

फलश्रुति
ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिष:
सारस्वतो जन: पाठात्सकृदिष्टार्थलाभवान्
पक्षद्वये त्रयोदश्यां एकविंशतिसंख्यया
अविच्छिन: पठेद् धीमान् ध्यात्वा देवीं सरस्वतीं ॥14॥
सर्वपापविनिर्मुक्त: सुभगो लोकविश्रुत:
वाञ्छितं फलमाप्नोति लोकेऽस्मिन्नात्र संशय:
ब्रह्मणेति स्वयं प्रोक्तं सरस्वत्या: स्तवं शुभम्
प्रयत्नेन पठेन्नित्यं सोऽमृतत्वाय कल्पते ॥15॥
॥ इति आरूढ़ा सरस्वती स्तोत्रं सम्पूर्णम् ॥

प्रजापति ब्रह्माजी द्वारा रचित यह स्तोत्र अत्यंत प्रभावशाली है। बचपन से ही इसके पाठ की आदत विद्यार्थी में होना चाहिए। 
इसके नित्य पाठ से बुद्धि तीव्र होती है, स्मरणशक्ति प्रबल होती है, प्रतिभा विकसित होती है एवं दोनों पक्ष (कृष्ण तथा शुक्ल) की त्रयोदशी को निरामिष रह 21 बार निरंतर पाठ करने से वाञ्छित फल प्राप्त होता है।